Ads Area

CTET/UPTET 2021 Sanskrit Pedagogy MCQ Test: संस्कृत पेडागोजी संभावित प्रश्न

CTET/UPTET 2021 Sanskrit Pedagogy MCQ Test: संस्कृत पेडागोजी संभावित प्रश्न



Q1. विशेष आवश्यकतायुक्त बालकानां कृते सर्वश्रेष्ठ विकल्पः अस्ति ?


(a) पृथक कक्षा


(b) समावेशी कक्षा


(c) अभिभावकाना सहयोग


(d) सर्वे


Q2. उपचारात्मकं शब्दः उद्घतो सम्बन्धितो वा अस्ति?


(a) अतुविज्ञानात्


(b) औषधिशास्त्रत्


(c) वनस्पतिविज्ञानात्


(d) कोडपिन


Q3. पथशिक्षणस्य प्रमुख अंगः अस्ति?


(a) पठनबोध


(b) शब्दार्थबोध


(c) सरलार्थबोध:


(d) भावबोध


Q4. भाषा मुख्यरूपेण भवंति ?


(a) मौखिकी


(b) लिखिता


(c) दृश्या


(d) लेखाचित्रात्मिका


Q5. वस्तुनिष्ठपरिक्षायाः प्रकार भवन्ति ?


(a) बहुसमाधानप्रश्नी


(b) रिक्तस्थानपूरणम्


(c) सत्यासत्यनिर्णय


(d) उपर्युक्ता सर्वे


Q6. व्याकरण शिक्षणस्य प्रमुखाः विधयः सन्ति?


(a) सहयोग विधि


(b) पाठ्यपुस्तक विधिः


(C) भाषासंदर्भ विधिः


(d) सर्वे 

Q7. संस्कृतशिक्षणमूल्याकनस्य साधनभूताः भवन्ति ?


(a) बुद्धिपरीक्षा:


(b) आभिरूचिपरीक्षा:


(c) आसक्तिपरीक्षा:


(d) उपर्युक्ताः सर्वाः


Q8. गद्यशिक्षणस्य विधि अस्ति?


(a) निगमन विधि:


(b) उद्बोधनम्


(c) आगमन विधि:


(d) सूत्र विधि


Q9. भाषाध्ययनार्थम् अन्तिमप्रयत्नो भवति?


(a) भाषणम्


(b) लेखनम्


(c) वाचनम्


(d) श्रवणम्


Q10. लेखनस्य प्रथम सोपानम् आस्ति ?


(a) मार्गदर्शितलेखनम्


(b) प्रगतलेखनम्


(c) मुक्तलेखनम्


(d) संयतलेखनम्


Sanskrit Pedagogy Answer Sheet


1 (b), 2 (b), 3 (d), 4 (a), 5 (d), 6 (d), 7 (d), 8 (b), 9 (b), 10 (d)